Original

कामी वा न कदर्यो वा नृशंसः पुरुषः क्वचित् ।द्रष्टुं शक्यमयोध्यायां नाविद्वान्न च नास्तिकः ॥ ८ ॥

Segmented

कामी वा न कदर्यो वा नृशंसः पुरुषः क्वचित् द्रष्टुम् शक्यम् अयोध्यायाम् न अविद्वान् न च नास्तिकः

Analysis

Word Lemma Parse
कामी कामिन् pos=a,g=m,c=1,n=s
वा वा pos=i
pos=i
कदर्यो कदर्य pos=n,g=m,c=1,n=s
वा वा pos=i
नृशंसः नृशंस pos=a,g=m,c=1,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
क्वचित् क्वचिद् pos=i
द्रष्टुम् दृश् pos=vi
शक्यम् शक्य pos=a,g=n,c=1,n=s
अयोध्यायाम् अयोध्या pos=n,g=f,c=7,n=s
pos=i
अविद्वान् अविद्वस् pos=a,g=m,c=1,n=s
pos=i
pos=i
नास्तिकः नास्तिक pos=n,g=m,c=1,n=s