Original

नाल्पसंनिचयः कश्चिदासीत्तस्मिन्पुरोत्तमे ।कुटुम्बी यो ह्यसिद्धार्थोऽगवाश्वधनधान्यवान् ॥ ७ ॥

Segmented

न अल्प-संनिचयः कश्चिद् आसीत् तस्मिन् पुर-उत्तमे कुटुम्बी यो ह्य् असिद्ध-अर्थः अगव-अश्व-धन-धान्यवत्

Analysis

Word Lemma Parse
pos=i
अल्प अल्प pos=a,comp=y
संनिचयः संनिचय pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
तस्मिन् तद् pos=n,g=n,c=7,n=s
पुर पुर pos=n,comp=y
उत्तमे उत्तम pos=a,g=n,c=7,n=s
कुटुम्बी कुटुम्बिन् pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
ह्य् हि pos=i
असिद्ध असिद्ध pos=a,comp=y
अर्थः अर्थ pos=n,g=m,c=1,n=s
अगव अगव pos=a,comp=y
अश्व अश्व pos=n,comp=y
धन धन pos=n,comp=y
धान्यवत् धान्यवत् pos=a,g=m,c=1,n=s