Original

तस्मिन्पुरवरे हृष्टा धर्मात्मना बहुश्रुताः ।नरास्तुष्टाधनैः स्वैः स्वैरलुब्धाः सत्यवादिनः ॥ ६ ॥

Segmented

तस्मिन् पुर-वरे हृष्टा धर्म-आत्मना बहु श्रुताः नरास् तुष्ट-अधनैः स्वैः स्वैः अलुब्धाः सत्य-वादिनः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
पुर पुर pos=n,comp=y
वरे वर pos=a,g=n,c=7,n=s
हृष्टा हृष् pos=va,g=m,c=1,n=p,f=part
धर्म धर्म pos=n,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s
बहु बहु pos=a,g=n,c=2,n=s
श्रुताः श्रु pos=va,g=m,c=1,n=p,f=part
नरास् नर pos=n,g=m,c=1,n=p
तुष्ट तुष् pos=va,comp=y,f=part
अधनैः अधन pos=a,g=m,c=3,n=p
स्वैः स्व pos=a,g=n,c=3,n=p
स्वैः स्व pos=a,g=n,c=3,n=p
अलुब्धाः अलुब्ध pos=a,g=m,c=1,n=p
सत्य सत्य pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p