Original

तेन सत्याभिसंधेन त्रिवर्गमनुतिष्ठता ।पालिता सा पुरी श्रेष्ठेन्द्रेण इवामरावती ॥ ५ ॥

Segmented

तेन सत्य-अभिसंधेन त्रि-वर्गम् अनुतिष्ठता पालिता सा पुरी श्रेष्ठ-इन्द्रेण इव अमरावती

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
सत्य सत्य pos=a,comp=y
अभिसंधेन अभिसंधा pos=n,g=m,c=3,n=s
त्रि त्रि pos=n,comp=y
वर्गम् वर्ग pos=n,g=m,c=2,n=s
अनुतिष्ठता अनुष्ठा pos=va,g=m,c=3,n=s,f=part
पालिता पालय् pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
पुरी पुरी pos=n,g=f,c=1,n=s
श्रेष्ठ श्रेष्ठ pos=a,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
इव इव pos=i
अमरावती अमरावती pos=n,g=f,c=1,n=s