Original

यथा मनुर्महातेजा लोकस्य परिरक्षिता ।तथा दशरथो राजा वसञ्जगदपालयत् ॥ ४ ॥

Segmented

यथा मनुः महा-तेजाः लोकस्य परिरक्षिता तथा दशरथो राजा वसञ् जगद् अपालयत्

Analysis

Word Lemma Parse
यथा यथा pos=i
मनुः मनु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
परिरक्षिता परिरक्षितृ pos=a,g=m,c=1,n=s
तथा तथा pos=i
दशरथो दशरथ pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
वसञ् वस् pos=va,g=m,c=1,n=s,f=part
जगद् जगन्त् pos=n,g=n,c=2,n=s
अपालयत् पालय् pos=v,p=3,n=s,l=lan