Original

बलवान्निहतामित्रो मित्रवान्विजितेन्द्रियः ।धनैश्च संचयैश्चान्यैः शक्रवैश्रवणोपमः ॥ ३ ॥

Segmented

बलवान् निहत-अमित्रः मित्रवान् विजित-इन्द्रियः धनैः च संचयैः च अन्यैः शक्र-वैश्रवण-उपमः

Analysis

Word Lemma Parse
बलवान् बलवत् pos=a,g=m,c=1,n=s
निहत निहन् pos=va,comp=y,f=part
अमित्रः अमित्र pos=n,g=m,c=1,n=s
मित्रवान् मित्रवत् pos=a,g=m,c=1,n=s
विजित विजि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
धनैः धन pos=n,g=n,c=3,n=p
pos=i
संचयैः संचय pos=n,g=m,c=3,n=p
pos=i
अन्यैः अन्य pos=n,g=m,c=3,n=p
शक्र शक्र pos=n,comp=y
वैश्रवण वैश्रवण pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s