Original

तां सत्यनामां दृढतोरणार्गलाम्गृहैर्विचित्रैरुपशोभितां शिवाम् ।पुरीमयोध्यां नृसहस्रसंकुलां शशास वै शक्रसमो महीपतिः ॥ २४ ॥

Segmented

ताम् सत्यनामाम् दृढ-तोरण-अर्गलाम् गृहैः विचित्रैः उपशोभिताम् शिवाम् पुरीम् अयोध्याम् नृ-सहस्र-संकुलाम् शशास वै शक्र-समः महीपतिः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
सत्यनामाम् सत्यनामा pos=n,g=f,c=2,n=s
दृढ दृढ pos=a,comp=y
तोरण तोरण pos=n,comp=y
अर्गलाम् अर्गल pos=n,g=f,c=2,n=s
गृहैः गृह pos=n,g=n,c=3,n=p
विचित्रैः विचित्र pos=a,g=n,c=3,n=p
उपशोभिताम् उपशोभय् pos=va,g=f,c=2,n=s,f=part
शिवाम् शिव pos=a,g=f,c=2,n=s
पुरीम् पुरी pos=n,g=f,c=2,n=s
अयोध्याम् अयोध्या pos=n,g=f,c=2,n=s
नृ नृ pos=n,comp=y
सहस्र सहस्र pos=n,comp=y
संकुलाम् संकुल pos=a,g=f,c=2,n=s
शशास शास् pos=v,p=3,n=s,l=lit
वै वै pos=i
शक्र शक्र pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s