Original

नित्यमत्तैः सदा पूर्णा नागैरचलसंनिभैः ।सा योजने च द्वे भूयः सत्यनामा प्रकाशते ॥ २३ ॥

Segmented

नित्य-मत्तैः सदा पूर्णा नागैः अचल-संनिभैः सा योजने च द्वे भूयः सत्यनामा प्रकाशते

Analysis

Word Lemma Parse
नित्य नित्य pos=a,comp=y
मत्तैः मद् pos=va,g=m,c=3,n=p,f=part
सदा सदा pos=i
पूर्णा पूर्ण pos=a,g=f,c=1,n=s
नागैः नाग pos=n,g=m,c=3,n=p
अचल अचल pos=n,comp=y
संनिभैः संनिभ pos=a,g=m,c=3,n=p
सा तद् pos=n,g=f,c=1,n=s
योजने योजन pos=n,g=n,c=2,n=d
pos=i
द्वे द्वि pos=n,g=n,c=2,n=d
भूयः भूयस् pos=i
सत्यनामा सत्यनामा pos=n,g=f,c=1,n=s
प्रकाशते प्रकाश् pos=v,p=3,n=s,l=lat