Original

अञ्जनादपि निष्क्रान्तैर्वामनादपि च द्विपैः ।भद्रमन्द्रैर्भद्रमृगैर्मृगमन्द्रैश्च सा पुरी ॥ २२ ॥

Segmented

अञ्जनाद् अपि निष्क्रान्तैः वामनाद् अपि च द्विपैः भद्र-मन्द्रैः भद्रमृगैः मृगमन्द्रैः च सा पुरी

Analysis

Word Lemma Parse
अञ्जनाद् अञ्जन pos=n,g=n,c=5,n=s
अपि अपि pos=i
निष्क्रान्तैः निष्क्रम् pos=va,g=m,c=3,n=p,f=part
वामनाद् वामन pos=n,g=m,c=5,n=s
अपि अपि pos=i
pos=i
द्विपैः द्विप pos=n,g=m,c=3,n=p
भद्र भद्र pos=a,comp=y
मन्द्रैः मन्द्र pos=n,g=m,c=3,n=p
भद्रमृगैः भद्रमृग pos=n,g=m,c=3,n=p
मृगमन्द्रैः मृगमन्द्र pos=n,g=m,c=3,n=p
pos=i
सा तद् pos=n,g=f,c=1,n=s
पुरी पुरी pos=n,g=f,c=1,n=s