Original

विन्ध्यपर्वतजैर्मत्तैः पूर्णा हैमवतैरपि ।मदान्वितैरतिबलैर्मातङ्गैः पर्वतोपमैः ॥ २१ ॥

Segmented

विन्ध्य-पर्वत-जैः मत्तैः पूर्णा हैमवतैः अपि मद-अन्वितैः अतिबलैः मातंगैः पर्वत-उपमैः

Analysis

Word Lemma Parse
विन्ध्य विन्ध्य pos=n,comp=y
पर्वत पर्वत pos=n,comp=y
जैः pos=a,g=m,c=3,n=p
मत्तैः मद् pos=va,g=m,c=3,n=p,f=part
पूर्णा पृ pos=va,g=f,c=1,n=s,f=part
हैमवतैः हैमवत pos=a,g=m,c=3,n=p
अपि अपि pos=i
मद मद pos=n,comp=y
अन्वितैः अन्वित pos=a,g=m,c=3,n=p
अतिबलैः अतिबल pos=a,g=m,c=3,n=p
मातंगैः मातंग pos=n,g=m,c=3,n=p
पर्वत पर्वत pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p