Original

इक्ष्वाकूणामतिरथो यज्वा धर्मरतो वशी ।महर्षिकल्पो राजर्षिस्त्रिषु लोकेषु विश्रुतः ॥ २ ॥

Segmented

इक्ष्वाकूणाम् अतिरथो यज्वा धर्म-रतः वशी महा-ऋषि-कल्पः राजर्षिस् त्रिषु लोकेषु विश्रुतः

Analysis

Word Lemma Parse
इक्ष्वाकूणाम् इक्ष्वाकु pos=n,g=m,c=6,n=p
अतिरथो अतिरथ pos=n,g=m,c=1,n=s
यज्वा यज्वन् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
रतः रम् pos=va,g=m,c=1,n=s,f=part
वशी वशिन् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
ऋषि ऋषि pos=n,comp=y
कल्पः कल्प pos=a,g=m,c=1,n=s
राजर्षिस् राजर्षि pos=n,g=m,c=1,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part