Original

योधानामग्निकल्पानां पेशलानाममर्षिणाम् ।संपूर्णाकृतविद्यानां गुहाकेसरिणामिव ॥ १९ ॥

Segmented

योधानाम् अग्नि-कल्पानाम् पेशलानाम् अमर्षिणाम् सम्पूर्ण-आकृत-विद्यानाम् गुहा-केसरिन् इव

Analysis

Word Lemma Parse
योधानाम् योध pos=n,g=m,c=6,n=p
अग्नि अग्नि pos=n,comp=y
कल्पानाम् कल्प pos=a,g=m,c=6,n=p
पेशलानाम् पेशल pos=a,g=m,c=6,n=p
अमर्षिणाम् अमर्षिन् pos=a,g=m,c=6,n=p
सम्पूर्ण सम्पृ pos=va,comp=y,f=part
आकृत आकृ pos=va,comp=y,f=part
विद्यानाम् विद्या pos=n,g=f,c=6,n=p
गुहा गुहा pos=n,comp=y
केसरिन् केसरिन् pos=n,g=m,c=6,n=p
इव इव pos=i