Original

सा तेनेक्ष्वाकुनाथेन पुरी सुपरिरक्षिता ।यथा पुरस्तान्मनुना मानवेन्द्रेण धीमता ॥ १८ ॥

Segmented

सा तेन इक्ष्वाकु-नाथेन पुरी सु परिरक्षिता यथा पुरस्तान् मनुना मानव-इन्द्रेण धीमता

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
नाथेन नाथ pos=n,g=m,c=3,n=s
पुरी पुरी pos=n,g=f,c=1,n=s
सु सु pos=i
परिरक्षिता परिरक्ष् pos=va,g=f,c=1,n=s,f=part
यथा यथा pos=i
पुरस्तान् पुरस्तात् pos=i
मनुना मनु pos=n,g=m,c=3,n=s
मानव मानव pos=n,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s