Original

क्षत्रं ब्रह्ममुखं चासीद्वैश्याः क्षत्रमनुव्रताः ।शूद्राः स्वधर्मनिरतास्त्रीन्वर्णानुपचारिणः ॥ १७ ॥

Segmented

क्षत्रम् ब्रह्म-मुखम् च आसीत् वैश्याः क्षत्रम् अनुव्रताः शूद्राः स्वधर्म-निरताः त्रीन् वर्णान् उपचारिणः

Analysis

Word Lemma Parse
क्षत्रम् क्षत्र pos=n,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
मुखम् मुख pos=n,g=n,c=1,n=s
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
वैश्याः वैश्य pos=n,g=m,c=1,n=p
क्षत्रम् क्षत्र pos=n,g=n,c=2,n=s
अनुव्रताः अनुव्रत pos=a,g=m,c=1,n=p
शूद्राः शूद्र pos=n,g=m,c=1,n=p
स्वधर्म स्वधर्म pos=n,comp=y
निरताः निरम् pos=va,g=m,c=1,n=p,f=part
त्रीन् त्रि pos=n,g=m,c=2,n=p
वर्णान् वर्ण pos=n,g=m,c=2,n=p
उपचारिणः उपचारिन् pos=a,g=m,c=1,n=p