Original

वर्णेष्वग्र्यचतुर्थेषु देवतातिथिपूजकाः ।दीर्घायुषो नराः सर्वे धर्मं सत्यं च संश्रिताः ॥ १६ ॥

Segmented

वर्णेष्व् अग्र्य-चतुर्थेषु देवता-अतिथि-पूजक दीर्घायुषो नराः सर्वे धर्मम् सत्यम् च संश्रिताः

Analysis

Word Lemma Parse
वर्णेष्व् वर्ण pos=n,g=m,c=7,n=p
अग्र्य अग्र्य pos=a,comp=y
चतुर्थेषु चतुर्थ pos=a,g=m,c=7,n=p
देवता देवता pos=n,comp=y
अतिथि अतिथि pos=n,comp=y
पूजक पूजक pos=a,g=,c=1,n=p
दीर्घायुषो दीर्घायुस् pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
धर्मम् धर्म pos=n,g=m,c=2,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
pos=i
संश्रिताः संश्रि pos=va,g=m,c=1,n=p,f=part