Original

न दीनः क्षिप्तचित्तो वा व्यथितो वापि कश्चन ।कश्चिन्नरो वा नारी वा नाश्रीमान्नाप्यरूपवान् ।द्रष्टुं शक्यमयोध्यायां नापि राजन्यभक्तिमान् ॥ १५ ॥

Segmented

न दीनः क्षिप्त-चित्तः वा व्यथितो वा अपि कश्चन कश्चिन् नरो वा नारी वा न अश्रीमत् न अपि अरूपवान् द्रष्टुम् शक्यम् अयोध्यायाम् न अपि राजनि अभक्तिमत्

Analysis

Word Lemma Parse
pos=i
दीनः दीन pos=a,g=m,c=1,n=s
क्षिप्त क्षिप् pos=va,comp=y,f=part
चित्तः चित्त pos=n,g=m,c=1,n=s
वा वा pos=i
व्यथितो व्यथ् pos=va,g=m,c=1,n=s,f=part
वा वा pos=i
अपि अपि pos=i
कश्चन कश्चन pos=n,g=m,c=1,n=s
कश्चिन् कश्चित् pos=n,g=m,c=1,n=s
नरो नर pos=n,g=m,c=1,n=s
वा वा pos=i
नारी नारी pos=n,g=f,c=1,n=s
वा वा pos=i
pos=i
अश्रीमत् अश्रीमत् pos=a,g=m,c=1,n=s
pos=i
अपि अपि pos=i
अरूपवान् अरूपवत् pos=a,g=m,c=1,n=s
द्रष्टुम् दृश् pos=vi
शक्यम् शक्य pos=a,g=n,c=1,n=s
अयोध्यायाम् अयोध्या pos=n,g=f,c=7,n=s
pos=i
अपि अपि pos=i
राजनि राजन् pos=n,g=m,c=7,n=s
अभक्तिमत् अभक्तिमत् pos=a,g=m,c=1,n=s