Original

न नास्तिको नानृतको न कश्चिदबहुश्रुतः ।नासूयको न चाशक्तो नाविद्वान्विद्यते तदा ॥ १४ ॥

Segmented

न नास्तिको न आनृतकः न कश्चिद् अबहु-श्रुतः न असूयकः न च अशक्तः न अविद्वान् विद्यते तदा

Analysis

Word Lemma Parse
pos=i
नास्तिको नास्तिक pos=n,g=m,c=1,n=s
pos=i
आनृतकः आनृतक pos=a,g=m,c=1,n=s
pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अबहु अबहु pos=a,comp=y
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part
pos=i
असूयकः असूयक pos=a,g=m,c=1,n=s
pos=i
pos=i
अशक्तः अशक्त pos=a,g=m,c=1,n=s
pos=i
अविद्वान् अविद्वस् pos=a,g=m,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
तदा तदा pos=i