Original

स्वकर्मनिरता नित्यं ब्राह्मणा विजितेन्द्रियाः ।दानाध्ययनशीलाश्च संयताश्च प्रतिग्रहे ॥ १३ ॥

Segmented

स्व-कर्म-निरताः नित्यम् ब्राह्मणा विजित-इन्द्रियाः दान-अध्ययन-शीलाः च संयताः च प्रतिग्रहे

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
निरताः निरम् pos=va,g=m,c=1,n=p,f=part
नित्यम् नित्यम् pos=i
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
विजित विजि pos=va,comp=y,f=part
इन्द्रियाः इन्द्रिय pos=n,g=m,c=1,n=p
दान दान pos=n,comp=y
अध्ययन अध्ययन pos=n,comp=y
शीलाः शील pos=n,g=m,c=1,n=p
pos=i
संयताः संयम् pos=va,g=m,c=1,n=p,f=part
pos=i
प्रतिग्रहे प्रतिग्रह pos=n,g=m,c=7,n=s