Original

नानाहिताग्निर्नायज्वा विप्रो नाप्यसहस्रदः ।कश्चिदासीदयोध्यायां न च निर्वृत्तसंकरः ॥ १२ ॥

Segmented

न अनाहिताग्निः न अयज्वा विप्रो न अपि असहस्रदः कश्चिद् आसीद् अयोध्यायाम् न च निर्वृत्त-सङ्करः

Analysis

Word Lemma Parse
pos=i
अनाहिताग्निः अनाहिताग्नि pos=n,g=m,c=1,n=s
pos=i
अयज्वा अयज्वन् pos=a,g=m,c=1,n=s
विप्रो विप्र pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
असहस्रदः असहस्रद pos=a,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
अयोध्यायाम् अयोध्या pos=n,g=f,c=7,n=s
pos=i
pos=i
निर्वृत्त निर्वृत् pos=va,comp=y,f=part
सङ्करः संकर pos=n,g=m,c=1,n=s