Original

नामृष्टभोजी नादाता नाप्यनङ्गदनिष्कधृक् ।नाहस्ताभरणो वापि दृश्यते नाप्यनात्मवान् ॥ ११ ॥

Segmented

न अमृष्ट-भोजी न अदाता न अपि न अहस्त-आभरणः वा अपि दृश्यते न अपि अनात्मवान्

Analysis

Word Lemma Parse
pos=i
अमृष्ट अमृष्ट pos=a,comp=y
भोजी भोजिन् pos=a,g=m,c=1,n=s
pos=i
अदाता अदातृ pos=a,g=m,c=1,n=s
pos=i
अपि अपि pos=i
pos=i
अहस्त अहस्त pos=a,comp=y
आभरणः आभरण pos=n,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
pos=i
अपि अपि pos=i
अनात्मवान् अनात्मवत् pos=a,g=m,c=1,n=s