Original

नाकुण्डली नामुकुटी नास्रग्वी नाल्पभोगवान् ।नामृष्टो नानुलिप्ताङ्गो नासुगन्धश्च विद्यते ॥ १० ॥

Segmented

न अकुण्डली न अमुकुटी न अस्रग्वी न अल्प-भोगवत् न अमृष्टः न अनुलिप्त-अङ्गः न असुगन्धः च विद्यते

Analysis

Word Lemma Parse
pos=i
अकुण्डली अकुण्डलिन् pos=a,g=m,c=1,n=s
pos=i
अमुकुटी अमुकुटिन् pos=a,g=m,c=1,n=s
pos=i
अस्रग्वी अस्रग्विन् pos=a,g=m,c=1,n=s
pos=i
अल्प अल्प pos=a,comp=y
भोगवत् भोगवत् pos=a,g=m,c=1,n=s
pos=i
अमृष्टः अमृष्ट pos=a,g=m,c=1,n=s
pos=i
अनुलिप्त अनुलिप् pos=va,comp=y,f=part
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
pos=i
असुगन्धः असुगन्ध pos=a,g=m,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat