Original

ऋत्विजश्चानुपूर्व्येण मन्त्रवन्मन्त्रकोविदाः ।चक्रुः सर्वाणि कर्माणि यथाकल्पं यथाविधि ॥ ९ ॥

Segmented

ऋत्विजः च आनुपूर्व्येण मन्त्रवन् मन्त्र-कोविदाः चक्रुः सर्वाणि कर्माणि यथाकल्पम् यथाविधि

Analysis

Word Lemma Parse
ऋत्विजः ऋत्विज् pos=n,g=m,c=1,n=p
pos=i
आनुपूर्व्येण आनुपूर्व्य pos=n,g=n,c=3,n=s
मन्त्रवन् मन्त्रवत् pos=i
मन्त्र मन्त्र pos=n,comp=y
कोविदाः कोविद pos=a,g=m,c=1,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
सर्वाणि सर्व pos=n,g=n,c=2,n=p
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
यथाकल्पम् यथाकल्पम् pos=i
यथाविधि यथाविधि pos=i