Original

अग्निकल्पो हि भगवाञ्शापं दास्यति रोषितः ।तस्मात्प्रवर्त्यतां यज्ञः सशरीरो यथा दिवम् ।गच्छेदिक्ष्वाकुदायादो विश्वामित्रस्य तेजसा ॥ ६ ॥

Segmented

अग्नि-कल्पः हि भगवाञ् शापम् दास्यति रोषितः तस्मात् प्रवर्त्यताम् यज्ञः स शरीरः यथा दिवम् गच्छेद् इक्ष्वाकु-दायादः विश्वामित्रस्य तेजसा

Analysis

Word Lemma Parse
अग्नि अग्नि pos=n,comp=y
कल्पः कल्प pos=a,g=m,c=1,n=s
हि हि pos=i
भगवाञ् भगवत् pos=a,g=m,c=1,n=s
शापम् शाप pos=n,g=m,c=2,n=s
दास्यति दा pos=v,p=3,n=s,l=lrt
रोषितः रोषय् pos=va,g=m,c=1,n=s,f=part
तस्मात् तस्मात् pos=i
प्रवर्त्यताम् प्रवर्तय् pos=v,p=3,n=s,l=lot
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
pos=i
शरीरः शरीर pos=n,g=m,c=1,n=s
यथा यथा pos=i
दिवम् दिव् pos=n,g=m,c=2,n=s
गच्छेद् गम् pos=v,p=3,n=s,l=vidhilin
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
दायादः दायाद pos=n,g=m,c=1,n=s
विश्वामित्रस्य विश्वामित्र pos=n,g=m,c=6,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s