Original

अयं कुशिकदायादो मुनिः परमकोपनः ।यदाह वचनं सम्यगेतत्कार्यं न संशयः ॥ ५ ॥

Segmented

अयम् कुशिक-दायादः मुनिः परम-कोपनः यद् आह वचनम् सम्यग् एतत् कार्यम् न संशयः

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
कुशिक कुशिक pos=n,comp=y
दायादः दायाद pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
कोपनः कोपन pos=a,g=m,c=1,n=s
यद् यद् pos=n,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
वचनम् वचन pos=n,g=n,c=2,n=s
सम्यग् सम्यक् pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
pos=i
संशयः संशय pos=n,g=m,c=1,n=s