Original

विश्वामित्रवचः श्रुत्वा सर्व एव महर्षयः ।ऊचुः समेत्य सहिता धर्मज्ञा धर्मसंहितम् ॥ ४ ॥

Segmented

विश्वामित्र-वचः श्रुत्वा सर्व एव महा-ऋषयः ऊचुः समेत्य सहिता धर्म-ज्ञाः धर्म-संहितम्

Analysis

Word Lemma Parse
विश्वामित्र विश्वामित्र pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
समेत्य समे pos=vi
सहिता सहित pos=a,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
संहितम् संधा pos=va,g=n,c=2,n=s,f=part