Original

ततो देवा महात्मानो मुनयश्च तपोधनाः ।जग्मुर्यथागतं सर्वे यज्ञस्यान्ते नरोत्तम ॥ ३३ ॥

Segmented

ततो देवा महात्मानो मुनयः च तपः-धनाः जग्मुः यथागतम् सर्वे यज्ञस्य अन्ते नरोत्तम

Analysis

Word Lemma Parse
ततो ततस् pos=i
देवा देव pos=n,g=m,c=1,n=p
महात्मानो महात्मन् pos=a,g=m,c=1,n=p
मुनयः मुनि pos=n,g=m,c=1,n=p
pos=i
तपः तपस् pos=n,comp=y
धनाः धन pos=n,g=m,c=1,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
यथागतम् यथागत pos=a,g=m,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
यज्ञस्य यज्ञ pos=n,g=m,c=6,n=s
अन्ते अन्त pos=n,g=m,c=7,n=s
नरोत्तम नरोत्तम pos=n,g=m,c=8,n=s