Original

विश्वामित्रस्तु धर्मात्मा सर्वदेवैरभिष्टुतः ।ऋषिभिश्च महातेजा बाढमित्याह देवताः ॥ ३२ ॥

Segmented

विश्वामित्रस् तु धर्म-आत्मा सर्व-देवैः अभिष्टुतः ऋषिभिः च महा-तेजाः बाढम् इत्य् आह देवताः

Analysis

Word Lemma Parse
विश्वामित्रस् विश्वामित्र pos=n,g=m,c=1,n=s
तु तु pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
देवैः देव pos=n,g=m,c=3,n=p
अभिष्टुतः अभिष्टु pos=va,g=m,c=1,n=s,f=part
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
बाढम् बाढ pos=a,g=n,c=1,n=s
इत्य् इति pos=i
आह अह् pos=v,p=3,n=s,l=lit
देवताः देवता pos=n,g=f,c=2,n=p