Original

नक्षत्राणि मुनिश्रेष्ठ तेषु ज्योतिःषु जाज्वलन् ।अवाक्शिरास्त्रिशङ्कुश्च तिष्ठत्वमरसंनिभः ॥ ३१ ॥

Segmented

नक्षत्राणि मुनि-श्रेष्ठ तेषु ज्योतिःषु अवाक्शिरास् त्रिशङ्कुः च तिष्ठत्व् अमर-संनिभः

Analysis

Word Lemma Parse
नक्षत्राणि नक्षत्र pos=n,g=n,c=1,n=p
मुनि मुनि pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
तेषु तद् pos=n,g=n,c=7,n=p
ज्योतिःषु ज्योतिस् pos=n,g=n,c=7,n=p
अवाक्शिरास् अवाक्शिरस् pos=a,g=m,c=1,n=s
त्रिशङ्कुः त्रिशङ्कु pos=n,g=m,c=1,n=s
pos=i
तिष्ठत्व् स्था pos=v,p=3,n=s,l=lot
अमर अमर pos=n,comp=y
संनिभः संनिभ pos=a,g=m,c=1,n=s