Original

एवं भवतु भद्रं ते तिष्ठन्त्वेतानि सर्वशः ।गगने तान्यनेकानि वैश्वानरपथाद्बहिः ॥ ३० ॥

Segmented

एवम् भवतु भद्रम् ते तिष्ठन्त्व् एतानि सर्वशः गगने तान्य् अनेकानि वैश्वानर-पथात् बहिः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
भवतु भू pos=v,p=3,n=s,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
तिष्ठन्त्व् स्था pos=v,p=3,n=p,l=lot
एतानि एतद् pos=n,g=n,c=1,n=p
सर्वशः सर्वशस् pos=i
गगने गगन pos=n,g=n,c=7,n=s
तान्य् तद् pos=n,g=n,c=1,n=p
अनेकानि अनेक pos=a,g=n,c=1,n=p
वैश्वानर वैश्वानर pos=n,comp=y
पथात् पथ pos=n,g=m,c=5,n=s
बहिः बहिस् pos=i