Original

यथायं स्वशरीरेण देवलोकं गमिष्यति ।तथा प्रवर्त्यतां यज्ञो भवद्भिश्च मया सह ॥ ३ ॥

Segmented

यथा अयम् स्व-शरीरेण देव-लोकम् गमिष्यति तथा प्रवर्त्यताम् यज्ञो भवद्भिः च मया सह

Analysis

Word Lemma Parse
यथा यथा pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
शरीरेण शरीर pos=n,g=n,c=3,n=s
देव देव pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
गमिष्यति गम् pos=v,p=3,n=s,l=lrt
तथा तथा pos=i
प्रवर्त्यताम् प्रवर्तय् pos=v,p=3,n=s,l=lot
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
भवद्भिः भवत् pos=a,g=m,c=3,n=p
pos=i
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i