Original

यावल्लोका धरिष्यन्ति तिष्ठन्त्वेतानि सर्वशः ।मत्कृतानि सुराः सर्वे तदनुज्ञातुमर्हथ ॥ २८ ॥

Segmented

यावल् लोका धरिष्यन्ति तिष्ठन्त्व् एतानि सर्वशः मद्-कृता सुराः सर्वे तद् अनुज्ञातुम् अर्हथ

Analysis

Word Lemma Parse
यावल् यावत् pos=i
लोका लोक pos=n,g=m,c=1,n=p
धरिष्यन्ति धृ pos=v,p=3,n=p,l=lrt
तिष्ठन्त्व् स्था pos=v,p=3,n=p,l=lot
एतानि एतद् pos=n,g=n,c=1,n=p
सर्वशः सर्वशस् pos=i
मद् मद् pos=n,comp=y
कृता कृ pos=va,g=n,c=2,n=p,f=part
सुराः सुर pos=n,g=m,c=8,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
तद् तद् pos=n,g=n,c=2,n=s
अनुज्ञातुम् अनुज्ञा pos=vi
अर्हथ अर्ह् pos=v,p=2,n=p,l=lat