Original

सर्गोऽस्तु सशरीरस्य त्रिशङ्कोरस्य शाश्वतः ।नक्षत्राणि च सर्वाणि मामकानि ध्रुवाण्यथ ॥ २७ ॥

Segmented

सर्गो ऽस्तु स शरीरस्य त्रिशङ्कोः अस्य शाश्वतः नक्षत्राणि च सर्वाणि मामकानि ध्रुवाण्य् अथ

Analysis

Word Lemma Parse
सर्गो सर्ग pos=n,g=m,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
pos=i
शरीरस्य शरीर pos=n,g=m,c=6,n=s
त्रिशङ्कोः त्रिशङ्कु pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
शाश्वतः शाश्वत pos=a,g=m,c=1,n=s
नक्षत्राणि नक्षत्र pos=n,g=n,c=1,n=p
pos=i
सर्वाणि सर्व pos=n,g=n,c=1,n=p
मामकानि मामक pos=a,g=,c=1,n=p
ध्रुवाण्य् ध्रुव pos=a,g=n,c=1,n=p
अथ अथ pos=i