Original

सशरीरस्य भद्रं वस्त्रिशङ्कोरस्य भूपतेः ।आरोहणं प्रतिज्ञाय नानृतं कर्तुमुत्सहे ॥ २६ ॥

Segmented

स शरीरस्य भद्रम् वस् त्रिशङ्कोः अस्य भूपतेः आरोहणम् प्रतिज्ञाय न अनृतम् कर्तुम् उत्सहे

Analysis

Word Lemma Parse
pos=i
शरीरस्य शरीर pos=n,g=m,c=6,n=s
भद्रम् भद्र pos=n,g=n,c=1,n=s
वस् त्वद् pos=n,g=,c=4,n=p
त्रिशङ्कोः त्रिशङ्कु pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
भूपतेः भूपति pos=n,g=m,c=6,n=s
आरोहणम् आरोहण pos=n,g=n,c=2,n=s
प्रतिज्ञाय प्रतिज्ञा pos=vi
pos=i
अनृतम् अनृत pos=n,g=n,c=2,n=s
कर्तुम् कृ pos=vi
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat