Original

तेषां तद्वचनं श्रुत्वा देवानां मुनिपुंगवः ।अब्रवीत्सुमहद्वाक्यं कौशिकः सर्वदेवताः ॥ २५ ॥

Segmented

तेषाम् तत् वचनम् श्रुत्वा देवानाम् मुनि-पुंगवः अब्रवीत् सु महत् वाक्यम् कौशिकः सर्व-देवताः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
देवानाम् देव pos=n,g=m,c=6,n=p
मुनि मुनि pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
कौशिकः कौशिक pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
देवताः देवता pos=n,g=f,c=2,n=p