Original

अयं राजा महाभाग गुरुशापपरिक्षतः ।सशरीरो दिवं यातुं नार्हत्येव तपोधन ॥ २४ ॥

Segmented

अयम् राजा महाभाग गुरु-शाप-परिक्षतः स शरीरः दिवम् यातुम् न अर्हति एव तपः-धनैः

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
महाभाग महाभाग pos=a,g=m,c=8,n=s
गुरु गुरु pos=n,comp=y
शाप शाप pos=n,comp=y
परिक्षतः परिक्षन् pos=va,g=m,c=1,n=s,f=part
pos=i
शरीरः शरीर pos=n,g=m,c=1,n=s
दिवम् दिव् pos=n,g=m,c=2,n=s
यातुम् या pos=vi
pos=i
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
एव एव pos=i
तपः तपस् pos=n,comp=y
धनैः धन pos=n,g=m,c=8,n=s