Original

ततः परमसंभ्रान्ताः सर्षिसंघाः सुरर्षभाः ।विश्वामित्रं महात्मानमूचुः सानुनयं वचः ॥ २३ ॥

Segmented

ततः परम-संभ्रान्ताः स ऋषि-संघाः सुर-ऋषभाः विश्वामित्रम् महात्मानम् ऊचुः स अनुनयम् वचः

Analysis

Word Lemma Parse
ततः ततस् pos=i
परम परम pos=a,comp=y
संभ्रान्ताः सम्भ्रम् pos=va,g=m,c=1,n=p,f=part
pos=i
ऋषि ऋषि pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
सुर सुर pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
विश्वामित्रम् विश्वामित्र pos=n,g=m,c=2,n=s
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
pos=i
अनुनयम् अनुनय pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s