Original

सृष्ट्वा नक्षत्रवंशं च क्रोधेन कलुषीकृतः ।अन्यमिन्द्रं करिष्यामि लोको वा स्यादनिन्द्रकः ।दैवतान्यपि स क्रोधात्स्रष्टुं समुपचक्रमे ॥ २२ ॥

Segmented

सृष्ट्वा नक्षत्र-वंशम् च क्रोधेन कलुषीकृतः अन्यम् इन्द्रम् करिष्यामि लोको वा स्याद् अनिन्द्रकः दैवतान्य् अपि स क्रोधात् स्रष्टुम् समुपचक्रमे

Analysis

Word Lemma Parse
सृष्ट्वा सृज् pos=vi
नक्षत्र नक्षत्र pos=n,comp=y
वंशम् वंश pos=n,g=m,c=2,n=s
pos=i
क्रोधेन क्रोध pos=n,g=m,c=3,n=s
कलुषीकृतः कलुषीकृ pos=va,g=m,c=1,n=s,f=part
अन्यम् अन्य pos=n,g=m,c=2,n=s
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
लोको लोक pos=n,g=m,c=1,n=s
वा वा pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अनिन्द्रकः अनिन्द्रक pos=a,g=m,c=1,n=s
दैवतान्य् दैवत pos=n,g=n,c=2,n=p
अपि अपि pos=i
तद् pos=n,g=m,c=1,n=s
क्रोधात् क्रोध pos=n,g=m,c=5,n=s
स्रष्टुम् सृज् pos=vi
समुपचक्रमे समुपक्रम् pos=v,p=3,n=s,l=lit