Original

नक्षत्रमालामपरामसृजत्क्रोधमूर्छितः ।दक्षिणां दिशमास्थाय मुनिमध्ये महायशाः ॥ २१ ॥

Segmented

नक्षत्र-मालाम् अपराम् असृजत् क्रोध-मूर्छितः दक्षिणाम् दिशम् आस्थाय मुनि-मध्ये महा-यशाः

Analysis

Word Lemma Parse
नक्षत्र नक्षत्र pos=n,comp=y
मालाम् माला pos=n,g=f,c=2,n=s
अपराम् अपर pos=n,g=f,c=2,n=s
असृजत् सृज् pos=v,p=3,n=s,l=lan
क्रोध क्रोध pos=n,comp=y
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part
दक्षिणाम् दक्षिण pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
आस्थाय आस्था pos=vi
मुनि मुनि pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s