Original

ऋषिमध्ये स तेजस्वी प्रजापतिरिवापरः ।सृजन्दक्षिणमार्गस्थान्सप्तर्षीनपरान्पुनः ॥ २० ॥

Segmented

ऋषि-मध्ये स तेजस्वी प्रजापतिः इव अपरः सृजन् दक्षिण-मार्ग-स्थान् सप्तर्षीन् अपरान् पुनः

Analysis

Word Lemma Parse
ऋषि ऋषि pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
तद् pos=n,g=m,c=1,n=s
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
इव इव pos=i
अपरः अपर pos=n,g=m,c=1,n=s
सृजन् सृज् pos=va,g=m,c=1,n=s,f=part
दक्षिण दक्षिण pos=a,comp=y
मार्ग मार्ग pos=n,comp=y
स्थान् स्थ pos=a,g=m,c=2,n=p
सप्तर्षीन् सप्तर्षि pos=n,g=m,c=2,n=p
अपरान् अपर pos=n,g=m,c=2,n=p
पुनः पुनर् pos=i