Original

अयमिक्ष्वाकुदायादस्त्रिशङ्कुरिति विश्रुतः ।धर्मिष्ठश्च वदान्यश्च मां चैव शरणं गतः ।स्वेनानेन शरीरेण देवलोकजिगीषया ॥ २ ॥

Segmented

अयम् इक्ष्वाकु-दायादः त्रिशङ्कुः इति विश्रुतः धर्मिष्ठः च वदान्यः च माम् च एव शरणम् गतः स्वेन अनेन शरीरेण देव-लोक-जिगीषया

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
दायादः दायाद pos=n,g=m,c=1,n=s
त्रिशङ्कुः त्रिशङ्कु pos=n,g=m,c=1,n=s
इति इति pos=i
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part
धर्मिष्ठः धर्मिष्ठ pos=a,g=m,c=1,n=s
pos=i
वदान्यः वदान्य pos=a,g=m,c=1,n=s
pos=i
माम् मद् pos=n,g=,c=2,n=s
pos=i
एव एव pos=i
शरणम् शरण pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
स्वेन स्व pos=a,g=n,c=3,n=s
अनेन इदम् pos=n,g=n,c=3,n=s
शरीरेण शरीर pos=n,g=n,c=3,n=s
देव देव pos=n,comp=y
लोक लोक pos=n,comp=y
जिगीषया जिगीषा pos=n,g=f,c=3,n=s