Original

तच्छ्रुत्वा वचनं तस्य क्रोशमानस्य कौशिकः ।रोषमाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् ॥ १९ ॥

Segmented

तच् छ्रुत्वा वचनम् तस्य क्रोशमानस्य कौशिकः रोषम् आहारयत् तीव्रम् तिष्ठ तिष्ठ इति च अब्रवीत्

Analysis

Word Lemma Parse
तच् तद् pos=n,g=n,c=2,n=s
छ्रुत्वा श्रु pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
क्रोशमानस्य क्रुश् pos=va,g=m,c=6,n=s,f=part
कौशिकः कौशिक pos=n,g=m,c=1,n=s
रोषम् रोष pos=n,g=m,c=2,n=s
आहारयत् आहारय् pos=v,p=3,n=s,l=lan
तीव्रम् तीव्र pos=a,g=m,c=2,n=s
तिष्ठ स्था pos=v,p=2,n=s,l=lot
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan