Original

एवमुक्तो महेन्द्रेण त्रिशङ्कुरपतत्पुनः ।विक्रोशमानस्त्राहीति विश्वामित्रं तपोधनम् ॥ १८ ॥

Segmented

एवम् उक्तो महा-इन्द्रेण त्रिशङ्कुः अपतत् पुनः विक्रोशमानस् त्राहि इति विश्वामित्रम् तपः-धनम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
त्रिशङ्कुः त्रिशङ्कु pos=n,g=m,c=1,n=s
अपतत् पत् pos=v,p=3,n=s,l=lan
पुनः पुनर् pos=i
विक्रोशमानस् विक्रुश् pos=va,g=m,c=1,n=s,f=part
त्राहि त्रा pos=v,p=2,n=s,l=lot
इति इति pos=i
विश्वामित्रम् विश्वामित्र pos=n,g=m,c=2,n=s
तपः तपस् pos=n,comp=y
धनम् धन pos=n,g=m,c=2,n=s