Original

त्रिशङ्को गच्छ भूयस्त्वं नासि स्वर्गकृतालयः ।गुरुशापहतो मूढ पत भूमिमवाक्शिराः ॥ १७ ॥

Segmented

त्रिशङ्को गच्छ भूयस् त्वम् न असि स्वर्ग-कृत-आलयः गुरु-शाप-हतः मूढ पत भूमिम् अवाक्शिराः

Analysis

Word Lemma Parse
त्रिशङ्को त्रिशङ्कु pos=n,g=m,c=8,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
भूयस् भूयस् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
असि अस् pos=v,p=2,n=s,l=lat
स्वर्ग स्वर्ग pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
आलयः आलय pos=n,g=m,c=1,n=s
गुरु गुरु pos=n,comp=y
शाप शाप pos=n,comp=y
हतः हन् pos=va,g=m,c=1,n=s,f=part
मूढ मुह् pos=va,g=m,c=8,n=s,f=part
पत पत् pos=v,p=2,n=s,l=lot
भूमिम् भूमि pos=n,g=f,c=2,n=s
अवाक्शिराः अवाक्शिरस् pos=a,g=m,c=1,n=s