Original

देवलोकगतं दृष्ट्वा त्रिशङ्कुं पाकशासनः ।सह सर्वैः सुरगणैरिदं वचनमब्रवीत् ॥ १६ ॥

Segmented

देव-लोक-गतम् दृष्ट्वा त्रिशङ्कुम् पाकशासनः सह सर्वैः सुर-गणैः इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
लोक लोक pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
त्रिशङ्कुम् त्रिशङ्कु pos=n,g=m,c=2,n=s
पाकशासनः पाकशासन pos=n,g=m,c=1,n=s
सह सह pos=i
सर्वैः सर्व pos=n,g=m,c=3,n=p
सुर सुर pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan