Original

उक्तवाक्ये मुनौ तस्मिन्सशरीरो नरेश्वरः ।दिवं जगाम काकुत्स्थ मुनीनां पश्यतां तदा ॥ १५ ॥

Segmented

उक्त-वाक्ये मुनौ तस्मिन् स शरीरः नरेश्वरः दिवम् जगाम काकुत्स्थ मुनीनाम् पश्यताम् तदा

Analysis

Word Lemma Parse
उक्त वच् pos=va,comp=y,f=part
वाक्ये वाक्य pos=n,g=m,c=7,n=s
मुनौ मुनि pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
pos=i
शरीरः शरीर pos=n,g=m,c=1,n=s
नरेश्वरः नरेश्वर pos=n,g=m,c=1,n=s
दिवम् दिव् pos=n,g=m,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
काकुत्स्थ काकुत्स्थ pos=n,g=m,c=8,n=s
मुनीनाम् मुनि pos=n,g=m,c=6,n=p
पश्यताम् दृश् pos=va,g=m,c=6,n=p,f=part
तदा तदा pos=i