Original

स्वार्जितं किंचिदप्यस्ति मया हि तपसः फलम् ।राजंस्त्वं तेजसा तस्य सशरीरो दिवं व्रज ॥ १४ ॥

Segmented

स्व-अर्जितम् किंचिद् अप्य् अस्ति मया हि तपसः फलम् राजंस् त्वम् तेजसा तस्य स शरीरः दिवम् व्रज

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
अर्जितम् अर्जय् pos=va,g=n,c=1,n=s,f=part
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
अप्य् अपि pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
मया मद् pos=n,g=,c=3,n=s
हि हि pos=i
तपसः तपस् pos=n,g=n,c=6,n=s
फलम् फल pos=n,g=n,c=1,n=s
राजंस् राजन् pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
तस्य तद् pos=n,g=n,c=6,n=s
pos=i
शरीरः शरीर pos=n,g=m,c=1,n=s
दिवम् दिव् pos=n,g=m,c=2,n=s
व्रज व्रज् pos=v,p=2,n=s,l=lot