Original

एष त्वां स्वशरीरेण नयामि स्वर्गमोजसा ।दुष्प्रापं स्वशरीरेण दिवं गच्छ नराधिप ॥ १३ ॥

Segmented

एष त्वाम् स्व-शरीरेण नयामि स्वर्गम् ओजसा दुष्प्रापम् स्व-शरीरेण दिवम् गच्छ नराधिप

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
स्व स्व pos=a,comp=y
शरीरेण शरीर pos=n,g=n,c=3,n=s
नयामि नी pos=v,p=1,n=s,l=lat
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
ओजसा ओजस् pos=n,g=n,c=3,n=s
दुष्प्रापम् दुष्प्राप pos=a,g=m,c=2,n=s
स्व स्व pos=a,comp=y
शरीरेण शरीर pos=n,g=n,c=3,n=s
दिवम् दिव् pos=n,g=m,c=2,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
नराधिप नराधिप pos=n,g=m,c=8,n=s