Original

स्रुवमुद्यम्य सक्रोधस्त्रिशङ्कुमिदमब्रवीत् ।पश्य मे तपसो वीर्यं स्वार्जितस्य नरेश्वर ॥ १२ ॥

Segmented

स्रुवम् उद्यम्य स क्रोधः त्रिशङ्कुम् इदम् अब्रवीत् पश्य मे तपसो वीर्यम् स्व-अर्जितस्य नरेश्वर

Analysis

Word Lemma Parse
स्रुवम् स्रू pos=n,g=f,c=2,n=s
उद्यम्य उद्यम् pos=vi
pos=i
क्रोधः क्रोध pos=n,g=m,c=1,n=s
त्रिशङ्कुम् त्रिशङ्कु pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पश्य पश् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
तपसो तपस् pos=n,g=n,c=6,n=s
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
स्व स्व pos=a,comp=y
अर्जितस्य अर्जय् pos=va,g=n,c=6,n=s,f=part
नरेश्वर नरेश्वर pos=n,g=m,c=8,n=s