Original

ततः कालेन महता विश्वामित्रो महातपाः ।चकारावाहनं तत्र भागार्थं सर्वदेवताः ॥ १० ॥

Segmented

ततः कालेन महता विश्वामित्रो महा-तपाः चकार आवाहनम् तत्र भाग-अर्थम् सर्व-देवताः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कालेन काल pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
चकार कृ pos=v,p=3,n=s,l=lit
आवाहनम् आवाहन pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
भाग भाग pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
देवताः देवता pos=n,g=f,c=1,n=p