Original

तपोबलहतान्कृत्वा वासिष्ठान्समहोदयान् ।ऋषिमध्ये महातेजा विश्वामित्रोऽभ्यभाषत ॥ १ ॥

Segmented

तपः-बल-हताम् कृत्वा वासिष्ठान् स महोदयान् ऋषि-मध्ये महा-तेजाः विश्वामित्रो ऽभ्यभाषत

Analysis

Word Lemma Parse
तपः तपस् pos=n,comp=y
बल बल pos=n,comp=y
हताम् हन् pos=va,g=m,c=2,n=p,f=part
कृत्वा कृ pos=vi
वासिष्ठान् वासिष्ठ pos=a,g=m,c=2,n=p
pos=i
महोदयान् महोदय pos=n,g=m,c=2,n=p
ऋषि ऋषि pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
ऽभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan